वांछित मन्त्र चुनें

प्र त॑ इन्द्र पू॒र्व्याणि॒ प्र नू॒नं वी॒र्या॑ वोचं प्रथ॒मा कृ॒तानि॑ । स॒ती॒नम॑न्युरश्रथायो॒ अद्रिं॑ सुवेद॒नाम॑कृणो॒र्ब्रह्म॑णे॒ गाम् ॥

अंग्रेज़ी लिप्यंतरण

pra ta indra pūrvyāṇi pra nūnaṁ vīryā vocam prathamā kṛtāni | satīnamanyur aśrathāyo adriṁ suvedanām akṛṇor brahmaṇe gām ||

पद पाठ

प्र । ते॒ । इ॒न्द्र॒ । पू॒र्व्याणि॑ । प्र । नू॒नम् । वी॒र्या॑ । वो॒च॒म् । प्र॒थ॒मा । कृ॒तानि॑ । स॒ती॒नऽम॑न्युः । अ॒श्र॒थ॒यः॒ । अद्रि॑म् । सु॒ऽवे॒द॒नाम् । अ॒कृ॒णोः॒ । ब्रह्म॑णे । गाम् ॥ १०.११२.८

ऋग्वेद » मण्डल:10» सूक्त:112» मन्त्र:8 | अष्टक:8» अध्याय:6» वर्ग:13» मन्त्र:3 | मण्डल:10» अनुवाक:9» मन्त्र:8


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (इन्द्र) हे ऐश्वर्यवन् परमात्मन् ! (ते) तेरे (पूर्व्याणि वीर्या) सनातन बलकर्मों का (नूनं प्र प्र वोचम्) पुनः-पुनः प्रवचन करता हूँ (प्रथमा कृतानि) जो तूने प्रमुखरूप से किये हैं (सतीनमन्युः) जल के समान मृदु दीप्ति जिसकी है, ऐसा शान्त ज्योतिवाला तू (अद्रिम्) श्लोककर्त्ता-वेदवक्ता को (अश्रथयः) हमारे लिये उपदेशार्थ छोड़े या स्वतन्त्र कर (ब्रह्मणे) ब्राह्मण के लिये (सुवेदनां गाम्) अच्छी ज्ञान देनेवाली वाणी को (अकृणोः) प्रकाशित कर ॥८॥
भावार्थभाषाः - परमात्मा के बल कार्य पूर्व से चले आये हैं, उनका प्रवचन करना चाहिये, वह शान्त तेजवाले वेदवक्ता को हमारे लिये भेजता है तथा चतुर्वेदवक्ता के लिये सुज्ञान देनेवाले ब्राह्मण के लिये भी प्रकाशित करता है ॥८॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (इन्द्र) हे ऐश्वर्यवन् परमात्मन् ! (ते-पूर्व्याणि वीर्या नूनं प्र-प्र वोचम्) सनातनानि वीर्याणि कर्माणि प्रवदामि (प्रथमा-कृतानि) यानि त्वया प्रमुखानि कृतानि (सतीनमन्युः) सतीनं जलमिव “सतीनम्-उदकनाम” [निघ० १।१२] मन्युदीर्पनं यस्य तथाभूतस्तरलतेजस्कः शान्तज्योतिष्कस्त्वं (अद्रिम्-अश्रथयः) श्लोककर्त्तारम् “अद्रिरसि श्लोककृत्” [काठ० १।५] उपदेशकर्त्तारं वेदमस्मदर्थं विमोचय (ब्रह्मणे सुवेदनां गाम्-अकृणोः) ब्राह्मणाय सुवेदयित्रीं वाचं प्रकाशितां कुरु ॥८॥